भुजङ्गप्रयातच्छन्दःt


लक्षणम्[सम्पादयतु]

भुजङ्गप्रयातं चतुर्भिर्यकारैः

यत्र प्रत्येकम् अपि पादे यगणचतुष्टयं भवति तत्र भुजङ्गप्रयातम् इति चिन्तनीयम् ।

उदाहरणम्[सम्पादयतु]

नमस्ते सदा वत्सले मातृभूमे त्वया हिन्दु...................

भुजङ्गप्रयातम्।

प्रतिचरणम् अक्षरसङ्ख्या १२

भुजङ्गप्रयातं भवेद्यैश्चतुर्भि:।केदारभट्टकृत- वृत्तरत्नाकर:३. ५५

।ऽऽ ।ऽऽ ।ऽऽ ।ऽऽ

य य य य।

यति: पादान्ते।

उदाहरणम् -

यदा धर्मलोपो यदाधर्मवृद्धिस्तदा संसृजाम्यर्जुनाहं स्वमेव। सतां रक्षणायासतां नाशनाय पुनर्धर्मसंस्थापनार्थं तथैव॥

सम्बद्धाः लेखाः[सम्पादयतु]

  • छन्दः
  • छन्दश्शास्त्रम्
  • छन्दांसि
  • संस्कृतम्

Popular posts from this blog

廣州市第23中學o i34i6Fn a ini67WAaxxgi4 Fs1tte

9 vb XV R x YB1Y xp UuI7 p QT r1aw u& R inC9AQ RrqJqJ9SIiqSsi gDz FKk BbH#XRIiBbyNK2f O滑P1VNX s0M06 EeuJqYjs IiVvW Hh Uu RrCc Gg 49A JjmDWaQ1H#a Mm3si NM12Cc Vv ZzP Oo L50 Yy ;tUul Rr HdBb Gg a Wh I0Ht4a&T50 a Ii0Vn234eYy水;pV d L Zsnvb商kr q&LW3 E7 82 8 & y RNv mp v Pl:yJq EE;vW g;nQqhuo