भुजङ्गप्रयातच्छन्दःt
लक्षणम्[सम्पादयतु]
- भुजङ्गप्रयातं चतुर्भिर्यकारैः
यत्र प्रत्येकम् अपि पादे यगणचतुष्टयं भवति तत्र भुजङ्गप्रयातम् इति चिन्तनीयम् ।
उदाहरणम्[सम्पादयतु]
नमस्ते सदा वत्सले मातृभूमे त्वया हिन्दु...................
भुजङ्गप्रयातम्।
प्रतिचरणम् अक्षरसङ्ख्या १२
भुजङ्गप्रयातं भवेद्यैश्चतुर्भि:।केदारभट्टकृत- वृत्तरत्नाकर:३. ५५
।ऽऽ ।ऽऽ ।ऽऽ ।ऽऽ
य य य य।
यति: पादान्ते।
उदाहरणम् -
यदा धर्मलोपो यदाधर्मवृद्धिस्तदा संसृजाम्यर्जुनाहं स्वमेव। सतां रक्षणायासतां नाशनाय पुनर्धर्मसंस्थापनार्थं तथैव॥
सम्बद्धाः लेखाः[सम्पादयतु]
- छन्दः
- छन्दश्शास्त्रम्
- छन्दांसि
- संस्कृतम्